B 367-40 Darśapaurṇāmāsaprayoga

Manuscript culture infobox

Filmed in: B 367/40
Title: Darśapaurṇāmāsaprayoga
Dimensions: 22.2 x 10 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1803
Acc No.: NAK 5/4599
Remarks:


Reel No. B 367/40

Inventory No. 16255

Title Daśapaurṇamāsa

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.0 cm

Binding Hole(s)

Folios 39

Lines per Folio 9

Foliation figures on the verso, in the left hand margin under the abbeviation darśa. śe. and in the right under the word śivaḥ

Scribe

Date of Copying SAM 1803

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4599

Manuscript Features

The manuscript is followed by some folios at the end of the manuscript.


Excerpts

Beginning

|| śrīga[ṇe]śāya namaḥ ||


śrīiṣṭadevatāyai namaḥ || ||


āhitāgnir anvādhānadine prātar agnihotraṃ kṛtvā śmaśrūpapakṣake śa(!)nakhalomāni vāpayitvā kṛtasnānanavanītābhyaṃjanāṃ janohatavāsāḥ snātaiḥ patnyadhvarryyādibhih saha pratyekaṃ saptabhiḥ saptabhir

darbhapiṃjūlair mūkhaṃ nābhiṃ gulphau ca saṃmṛjya darbhān samuccitya prokṣyodaṅgair asyati | tatpavanaṃ || āpohiṣṭheti tisṛbhis trir apaḥ pibed vyāhṛtibhir mukham unmṛjet || (fol. 1v1–4)



End

sa devānām adhipatir babhūva so asmāṁ adhipatīn akotu vayaṁ syāmapatayorayīṇāṃ || prāṅ utkramya gomatīṃ japati || gomāṁ agne vimāṁ aśvīyajño nṛvatsakhāsadamidaṃ pramṛṣaḥ | iḍā vāṁ eṣo

asuraprajāvān dīrghor ayiḥ(!) pṛthubudhnaḥ sabhāvān || upaviśya brāhmaṇāṁ starpayita vai ity ātmānaṁ saṃpreṣyati || tato ʼgnyarcanādibrāhmapātarpaṇāṃtaṃ kuryāt || || saṃtiṣṭhate darśapūrṇamāsau ||

|| lekhakapāṭhakayoḥ śubhaṃ bhūyāt śrīśivaprasādāt || || (fol. 39v2–6)


Colophon

saṃśvat 1803 dhātṛnāmasaṃvatsare pauṣe māsi śuklapakṣe navamyāṃ kāṃśyāṃ likhitam idaṃ samāptaṃ || || svārthaṃ paropakārārthaṃ ca || ||


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || 1 || ❁ || || śrīvaradamurttir jayati || || || || (fol. 39v7–9)


Microfilm Details

Reel No. B 367/40

Date of Filming 21-11-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-08-2011

Bibliography